send link to app

Sanskrit Subhashit app for iPhone and iPad


4.0 ( 6960 ratings )
Lifestyle Education
Developer: MeGo Technologies Private Limited
Free
Current version: 1.0, last update: 4 years ago
First release : 22 Jul 2018
App size: 27.75 Mb

Sanskrut is a mother of all language. Subhashit is one of the important aspect of this language.
This app is a collection of selected sanskrut subhashit with its meaning explained in marathi.
जगाच्या संस्कृती मध्ये संस्कृतभाषेचे आई चे स्थान आहे . ह्या भाषेमध्ये प्रचंड साहित्य दडलेलं आहे. त्यात प्रमुख स्थान हे संस्कृत सुभाषितांना दिल गेलेलं आहे.
हे app म्हणजे निवडक संस्कृत सुभाषितांचा संग्रह आहे त्यांच्या मराठी अर्थासहित. ह्या छोट्या छोट्या सुभाषितांमधून ज्ञान,शिकवण ,रिती,कोडी अश्या अनंत गोष्टी मांडल्या गेलेल्या आहेत . त्यातील काही आपल्या समोर मांडत आहोत.

हेरम्बोपस्थानम्
हेरम्बस्तोत्रं गौरिकृतम्
हाकिनीसहस्रनामस्तोत्र
हाकिनीश्वराष्टोत्तरसहस्रनामस्तोत्र
श्रीहरिहरात्मजाष्टकम्
श्रीहरिहरपुत्राष्टोत्तरशतनामस्तोत्रम्
हरिस्तोत्रम्
श्रीहयग्रीवस्तोत्रम्
श्रीहनूमत्स्मरणम्
आपदुद्धारक श्रीहनूमत्स्तोत्रम्
श्रीहनूमत्स्तोत्रम्
श्रीलाङ्गूलास्त्रशत्रुञ्जय हनुमत्स्तोत्रम्
श्रीहनुमन्नमस्कारः -with meaning
श्रीहनुमद्वाडवानलस्तोत्रम्
श्रीहनुमद्वन्दनम्
श्रीहनुमद्रक्षास्तोत्रम्
श्रीहनुमद्ध्यानम् मार्कण्डेयपुराणतः
श्रीहनुमत्स्तोत्रम् व्यासतीर्थविरचितम्
श्रीहनुमत्स्तोत्रं विभीषणकृतम्
श्रीहनुमत्स्तवः
श्रीहनुमत्प्रशंसनम्
श्रीहनुमत्ताण्डवस्तोत्रम्
श्रीहनुमच्चतुर्विंशतिः
स्वर्णाकर्षणभैरवसहस्रनामस्तोत्रम्-
श्रीस्वयंवर पार्वतीस्तोत्रं अथवा मन्त्रमालास्तोत्रं
स्तोत्रादि
सौभाग्याष्टोत्तरशतनामस्तोत्रम्
सोमस्तोत्रम्
नरसिंहपुराणे सूर्याष्टोत्तरशतनामस्तोत्रं विश्वकर्मकृत
सरस्वतीस्तोत्रम् (बृहस्पतिविरचितम्)
सरस्वतीस्तोत्रम् (इन्द्रकृतम्)
सरस्वतीस्तोत्रम् (अगस्त्यमुनिप्रोक्तम्)
श्रीसरस्वतीस्तोत्रम्
सरस्वतीस्तोत्रं वाणीस्तवनं च (याज्ञ्यवल्क्योक्तम्)
श्रीसरस्वतीस्तुती
सन्ध्यास्तोत्रम्

श्रीसूर्याष्टोत्तरशतनामस्तोत्रम्
सूर्यार्यास्तोत्रम्
सूर्यस्तोत्रं श्रीयाज्ञवल्क्यकृतम्
सूर्यस्तोत्रम् १
सूर्यस्तुती द्वादशार्या साम्बकृत
सर्वरोगनाशक श्रीसूर्यस्तवराजस्तोत्रम्
सूर्यसहस्रनामस्तोत्रम् २ (रुद्रयामलतन्त्रे देवीरहस्ये)
श्रीसूर्यसहस्रनामस्तोत्रम्
सूर्यशतकम् (मयूरकवीविरचितम्)
सूर्यद्वादशनामस्तोत्र
सुमङ्गलस्तोत्
श्रीसुभगोदयस्तुती
श्रीसुब्रह्मण्याष्टोत्तरशतनामस्तोत्रम्
श्रीसुब्रह्मण्यस्तोत्रम् सार्थ-with meaning
श्रीसुब्रह्मण्यसहस्रनामस्तोत्रम् मार्कण्डेयप्रोक्तम्
श्रीसुब्रह्मण्यसहस्रनामस्तोत्रम्
श्रीसुब्रह्मण्यषोडशनामं
श्रीसुब्रह्मण्यशरणागतिगद्यम्
श्रीसुब्रह्मण्य पूजाकल्पः
श्रीसुब्रह्मण्य ध्यानम्
श्रीसुब्रह्मण्यदण्डकम्
श्रीसुब्रह्मण्यगद्यं
सुन्दरस्तवः
सुन्दरकाण्डरामायणनिर्णयः
श्रीसुदर्शनाष्टोत्तरशतनामस्तोत्रम्
श्रीसुदर्शनसहस्रनामस्तोत्रम्
सीताष्टोत्तरशतनामस्तोत्रम्
सीतारामस्तोत्र
विघ्ननिवारकं सिद्धिविनायकस्तोत्रम्
सिद्धिलक्ष्मीस्तोत्रम्
सिद्धिलक्ष्मीस्तुती
सार्थ गायत्री मन्त्रार्थः
श्रीसरस्वत्यष्टोत्तर शतनामस्तोत्रम्
श्रीसरस्वतीस्तोत्रम्
सरस्वतीस्तोत्रम् मार्कण्डयपुराणान्तर्गतम्
सरस्वतीस्तोत्रम् (ब्रह्मविरचितम्)
श्रीमहासरस्वतीसहस्रनामस्तोत्रम्
सन्तानगोपालस्तोत्र
सन्तानगणपतिस्तोत्रम्
सत्यव्रतोक्तदामोदरस्तोत्रम्
श्रीसङ्कष्टमोचनस्तोत्रम्
संविच्छतकम्
श्रीषोडशीसहस्रनामस्तोत्रम्
षोडशगणपतिस्तवम्
षट्त्रिंशन्नवमल्लिकास्तवः
श्रीस्तुतिः कनकधाराश्रीलक्ष्मीस्तवः च (वेदान्तडेशिकाविरचितम्)
श्रीस्तवः
श्रीश्रीस्तवः
लक्ष्मीस्तोत्रम् वेङ्कटेशकाव्यकलापान्तर्गतम्-2
लक्ष्मीस्तोत्रम् वेङ्कटेशकाव्यकलापान्तर्गतम्-1
श्रीरङ्गस्तोत्रम्
श्रीनारायणभट्टपादविरचिता श्रीपादसप्ततिः-2
श्रीनारायणभट्टपादविरचिता श्रीपादसप्ततिः-1
श्रीनिवासार्चादशकम् (श्रीराजगोपालताताचार्यविरचितम्)
श्रीनिवासस्तोत्रम्
श्रीनिवासगुणाकरः
श्रीनिवासगद्यम्
श्रीकृष्णस्य द्वाविंशत्यक्षरात्म्को मन्त्रः
श्रीकृष्णस्तुतिः
श्रीकृष्णस्तवः १ (गर्गसंहितान्तर्गतम्)
श्रीकृष्णरक्षाकवचम् (गर्गसंहितान्तर्गतम्)
-श्यामलासहस्रनामस्तोत्रम् (सौभाग्यलक्ष्मीकल्पान्तर्गतम्)-1
श्यामलादण्डकम्- कालिदासविरचितम्
शुक्राष्टोत्तरशतनामस्तोत्रम्
शुक्रस्तोत्रम् २
शुक्रस्तवराजः
शिवाष्टोत्तरशतनामस्तोत्रम्
शिवापराधक्षमापणस्तोत्रम् अथवा शिवापराधभञ्जनस्तोत्रम्
शिवस्तोत्रम् -हिमालयकृतम् ब्रह्मवैवर्तपुराणान्तर्गतम्
शिवस्तोत्रम् -स्वामी विवेकानन्दविरचितम्
शिवस्तोत्रम् -भृङ्गिकृतम् शिवरहस्यान्तर्गतम्
शिवस्तोत्रम् दारिद्र्यदहन
श्रीशिवस्तोत्रं कल्किकृतम्
शिवस्तोत्रम् -उपमन्युकृतम्
शिवस्तोत्रम् -असितकृतम्
शिवस्तुतिः -लङ्केश्वरकृता
शिवसहस्रनामस्तोत्रम् -1
शिवसहस्रनामस्तोत्रम्-1